B 437-9 Varṣakṛtya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 437/9
Title: Varṣakṛtya
Dimensions: 26.2 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1870
Remarks:
Reel No. B 437-9 Inventory No. 85403
Title Varṣakṛtya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.2 x 10.5 cm
Folios 16
Lines per Folio 7–8
Foliation figures in both margin on the verso, in the left under the abbreviation va. kṛtyaṃ and in tthe right under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1870
Manuscript Features
The folios are up to 17 but after the second folio, fol.18 is placed.
From the first folio to the last the text is added in the margins in the second hand, which seem to be the ritual aspect of the text.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
ābhīradārakam udaṃcitakiṃkiṇīkam
ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇaṃ ||
maṃjīramaṃjumaruṇādharam aṃvujākṣam
advaitacinmayamanādim anantam īḍe ||1 ||
dūrībhūtaṃ dvaitacittāturāṇām
ekībhūtaṃ sārabhūtaṃ surāṇāṃ ||
ātmībhūtaṃ gopasimaṃtinīnāṃ
śyāmībhūtaṃ brahmanirvāṇam īḍe || 2 ||
kṛtyācāravivādavyavahārakadānaśrudvri(!)pitṛyajñāḥ ||
saptamītaraṃgaiḥ satpātramahārṇave nirūpyaṃte || 3 || (fol. 1v1–4)
End
tac caturthapakṣa eva | tad uktaṃ jyotiṣe | vrajati yadā mithunaṃ vihāya karkaṃ tyatkā rājavivarjjitaṃ tithiṃ sūryaḥ bhavati tadā niyataṃ dvirāṣāḍhaḥ | surasāya na vidhir dvitīyamāsi | yadā rājavivarjjitāṃ tithim amāvāsyāṃ tithiṃ tyaktvā atītyamithunaṃ vihāya sūryaḥ karkaṭaṃ yāti tadā dvir āṣāḍho bhavati. tad etac caturthapakṣe karkaṭāṃ (fol. 17v6–8)
Colophon
(fol. )
Microfilm Details
Reel No. B 437/9
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 22-04-2009
Bibliography