B 437-9 Varṣakṛtya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 437/9
Title: Varṣakṛtya
Dimensions: 26.2 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1870
Remarks:


Reel No. B 437-9 Inventory No. 85403

Title Varṣakṛtya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.2 x 10.5 cm

Folios 16

Lines per Folio 7–8

Foliation figures in both margin on the verso, in the left under the abbreviation va. kṛtyaṃ and in tthe right under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1870

Manuscript Features

The folios are up to 17 but after the second folio, fol.18 is placed.

From the first folio to the last the text is added in the margins in the second hand, which seem to be the ritual aspect of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ābhīradārakam udaṃcitakiṃkiṇīkam

ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇaṃ ||

maṃjīramaṃjumaruṇādharam aṃvujākṣam

advaitacinmayamanādim anantam īḍe ||1 ||

dūrībhūtaṃ dvaitacittāturāṇām

ekībhūtaṃ sārabhūtaṃ surāṇāṃ ||

ātmībhūtaṃ gopasimaṃtinīnāṃ

śyāmībhūtaṃ brahmanirvāṇam īḍe || 2 ||

kṛtyācāravivādavyavahārakadānaśrudvri(!)pitṛyajñāḥ ||

saptamītaraṃgaiḥ satpātramahārṇave nirūpyaṃte || 3 || (fol. 1v1–4)

End

tac caturthapakṣa eva | tad uktaṃ jyotiṣe | vrajati yadā mithunaṃ vihāya karkaṃ tyatkā rājavivarjjitaṃ tithiṃ sūryaḥ bhavati tadā niyataṃ dvirāṣāḍhaḥ | surasāya na vidhir dvitīyamāsi | yadā rājavivarjjitāṃ tithim amāvāsyāṃ tithiṃ tyaktvā atītyamithunaṃ vihāya sūryaḥ karkaṭaṃ yāti tadā dvir āṣāḍho bhavati. tad etac caturthapakṣe karkaṭāṃ (fol. 17v6–8)

Colophon

 (fol. )

Microfilm Details

Reel No. B 437/9

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 22-04-2009

Bibliography